Loading...
ऋग्वेद मण्डल - 8 के सूक्त 55 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 55/ मन्त्र 1
    ऋषिः - कृशः काण्वः देवता - प्रस्कण्वस्य दानस्तुतिः छन्दः - पादनिचृद्गायत्री स्वरः - षड्जः

    भूरीदिन्द्र॑स्य वी॒र्यं१॒॑ व्यख्य॑म॒भ्याय॑ति । राध॑स्ते दस्यवे वृक ॥

    स्वर सहित पद पाठ

    भूरि॑ । इत् । इन्द्र॑स्य । वी॒र्य॑म् । वि । अख्य॑म् । अ॒भि । आ । अ॒य॒ति॒ । राधः॑ । ते॒ । द॒स्य॒वे॒ । वृ॒क॒ ॥


    स्वर रहित मन्त्र

    भूरीदिन्द्रस्य वीर्यं१ व्यख्यमभ्यायति । राधस्ते दस्यवे वृक ॥

    स्वर रहित पद पाठ

    भूरि । इत् । इन्द्रस्य । वीर्यम् । वि । अख्यम् । अभि । आ । अयति । राधः । ते । दस्यवे । वृक ॥ ८.५५.१

    ऋग्वेद - मण्डल » 8; सूक्त » 55; मन्त्र » 1
    अष्टक » 6; अध्याय » 4; वर्ग » 26; मन्त्र » 1

    Meaning -
    Let me describe in detail the heroic power of Indra. O destroyer of the violent and wicked, your strength and competence against the destroyer shines all round, that’s your bounty and grandeur.

    इस भाष्य को एडिट करें
    Top