ऋग्वेद - मण्डल 8/ सूक्त 55/ मन्त्र 1
ऋषिः - कृशः काण्वः
देवता - प्रस्कण्वस्य दानस्तुतिः
छन्दः - पादनिचृद्गायत्री
स्वरः - षड्जः
भूरीदिन्द्र॑स्य वी॒र्यं१॒॑ व्यख्य॑म॒भ्याय॑ति । राध॑स्ते दस्यवे वृक ॥
स्वर सहित पद पाठभूरि॑ । इत् । इन्द्र॑स्य । वी॒र्य॑म् । वि । अख्य॑म् । अ॒भि । आ । अ॒य॒ति॒ । राधः॑ । ते॒ । द॒स्य॒वे॒ । वृ॒क॒ ॥
स्वर रहित मन्त्र
भूरीदिन्द्रस्य वीर्यं१ व्यख्यमभ्यायति । राधस्ते दस्यवे वृक ॥
स्वर रहित पद पाठभूरि । इत् । इन्द्रस्य । वीर्यम् । वि । अख्यम् । अभि । आ । अयति । राधः । ते । दस्यवे । वृक ॥ ८.५५.१
ऋग्वेद - मण्डल » 8; सूक्त » 55; मन्त्र » 1
अष्टक » 6; अध्याय » 4; वर्ग » 26; मन्त्र » 1
अष्टक » 6; अध्याय » 4; वर्ग » 26; मन्त्र » 1
Meaning -
Let me describe in detail the heroic power of Indra. O destroyer of the violent and wicked, your strength and competence against the destroyer shines all round, that’s your bounty and grandeur.