ऋग्वेद - मण्डल 8/ सूक्त 69/ मन्त्र 18
अनु॑ प्र॒त्नस्यौक॑सः प्रि॒यमे॑धास एषाम् । पूर्वा॒मनु॒ प्रय॑तिं वृ॒क्तब॑र्हिषो हि॒तप्र॑यस आशत ॥
स्वर सहित पद पाठअनु॑ । प्र॒त्नस्य॑ । ओक॑सः । प्रि॒यऽमे॑धासः । ए॒षा॒म् । पूर्वा॑म् । अनु॑ । प्रऽय॑तिम् । वृ॒क्तऽब॑र्हिषः । हि॒तऽप्र॑यसः । आ॒श॒त॒ ॥
स्वर रहित मन्त्र
अनु प्रत्नस्यौकसः प्रियमेधास एषाम् । पूर्वामनु प्रयतिं वृक्तबर्हिषो हितप्रयस आशत ॥
स्वर रहित पद पाठअनु । प्रत्नस्य । ओकसः । प्रियऽमेधासः । एषाम् । पूर्वाम् । अनु । प्रऽयतिम् । वृक्तऽबर्हिषः । हितऽप्रयसः । आशत ॥ ८.६९.१८
ऋग्वेद - मण्डल » 8; सूक्त » 69; मन्त्र » 18
अष्टक » 6; अध्याय » 5; वर्ग » 7; मन्त्र » 8
अष्टक » 6; अध्याय » 5; वर्ग » 7; मन्त्र » 8
Meaning -
Of these devotees of yajna and lovers of meditative communion, those who sit on the holy grass with a clean mind and offer oblations of spiritual love in the style of the sages of old as ever achieve union with the universal presence of the eternal Spirit.