Loading...
ऋग्वेद मण्डल - 8 के सूक्त 69 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 69/ मन्त्र 17
    ऋषिः - प्रियमेधः देवता - इन्द्र: छन्दः - बृहती स्वरः - मध्यमः

    तं घे॑मि॒त्था न॑म॒स्विन॒ उप॑ स्व॒राज॑मासते । अर्थं॑ चिदस्य॒ सुधि॑तं॒ यदेत॑व आव॒र्तय॑न्ति दा॒वने॑ ॥

    स्वर सहित पद पाठ

    तम् । घ॒ । ई॒म् । इ॒त्था । न॒म॒स्विनः॑ । उप॑ । स्व॒ऽराज॑म् । आ॒स॒ते॒ । अर्थ॑म् । चि॒त् । अ॒स्य॒ । सुऽधि॑तम् । यत् । एत॑वे । आ॒ऽव॒र्तय॑न्ति । दा॒वने॑ ॥


    स्वर रहित मन्त्र

    तं घेमित्था नमस्विन उप स्वराजमासते । अर्थं चिदस्य सुधितं यदेतव आवर्तयन्ति दावने ॥

    स्वर रहित पद पाठ

    तम् । घ । ईम् । इत्था । नमस्विनः । उप । स्वऽराजम् । आसते । अर्थम् । चित् । अस्य । सुऽधितम् । यत् । एतवे । आऽवर्तयन्ति । दावने ॥ ८.६९.१७

    ऋग्वेद - मण्डल » 8; सूक्त » 69; मन्त्र » 17
    अष्टक » 6; अध्याय » 5; वर्ग » 7; मन्त्र » 7

    Meaning -
    Thus do yajnic and meditative souls holding havis for homage adore and worship self-refulgent Indra when, in order to realise the nature, character and generosity, indeed the very presence of the lord, they turn their self-controlled mind to the Divine Soul in order to reach him.

    इस भाष्य को एडिट करें
    Top