ऋग्वेद - मण्डल 8/ सूक्त 81/ मन्त्र 4
एतो॒ न्विन्द्रं॒ स्तवा॒मेशा॑नं॒ वस्व॑: स्व॒राज॑म् । न राध॑सा मर्धिषन्नः ॥
स्वर सहित पद पाठएतो॒ इति॑ । नु । इन्द्र॑म् । स्तवा॑म । ईशा॑नम् । वस्वः॑ । स्व॒ऽराज॑म् । न । राध॑सा । म॒र्धि॒ष॒त् । नः॒ ॥
स्वर रहित मन्त्र
एतो न्विन्द्रं स्तवामेशानं वस्व: स्वराजम् । न राधसा मर्धिषन्नः ॥
स्वर रहित पद पाठएतो इति । नु । इन्द्रम् । स्तवाम । ईशानम् । वस्वः । स्वऽराजम् । न । राधसा । मर्धिषत् । नः ॥ ८.८१.४
ऋग्वेद - मण्डल » 8; सूक्त » 81; मन्त्र » 4
अष्टक » 6; अध्याय » 5; वर्ग » 37; मन्त्र » 4
अष्टक » 6; अध्याय » 5; वर्ग » 37; मन्त्र » 4
Meaning -
Come, let us sing and celebrate in honour of Indra, lord and ruler of wealth, self-ruler and self- refulgent. No one would harm us in respect of money, materials and power.