ऋग्वेद - मण्डल 8/ सूक्त 83/ मन्त्र 1
दे॒वाना॒मिदवो॑ म॒हत्तदा वृ॑णीमहे व॒यम् । वृष्णा॑म॒स्मभ्य॑मू॒तये॑ ॥
स्वर सहित पद पाठदे॒वाना॑म् । इत् । अवः॑ । म॒हत् । तत् । आ । वृ॒णी॒म॒हे॒ । व॒यम् । वृष्णा॑म् । अ॒स्मभ्य॑म् । ऊ॒तये॑ ॥
स्वर रहित मन्त्र
देवानामिदवो महत्तदा वृणीमहे वयम् । वृष्णामस्मभ्यमूतये ॥
स्वर रहित पद पाठदेवानाम् । इत् । अवः । महत् । तत् । आ । वृणीमहे । वयम् । वृष्णाम् । अस्मभ्यम् । ऊतये ॥ ८.८३.१
ऋग्वेद - मण्डल » 8; सूक्त » 83; मन्त्र » 1
अष्टक » 6; अध्याय » 6; वर्ग » 3; मन्त्र » 1
अष्टक » 6; अध्याय » 6; वर्ग » 3; मन्त्र » 1
Meaning -
We choose for ourselves the grand patronage and protection of the generous brilliancies of nature and humanity for our safety, security and advancement.