Loading...
ऋग्वेद मण्डल - 8 के सूक्त 85 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 85/ मन्त्र 9
    ऋषिः - कृष्णः देवता - अश्विनौ छन्दः - विराड्गायत्री स्वरः - षड्जः

    नू मे॒ गिरो॑ नास॒त्याश्वि॑ना॒ प्राव॑तं यु॒वम् । मध्व॒: सोम॑स्य पी॒तये॑ ॥

    स्वर सहित पद पाठ

    नु । मे॒ । गिरः॑ । ना॒स॒त्या॒ । अश्वि॑ना । प्र । अ॒व॒त॒म् । यु॒वम् । मध्वः॑ । सोम॑स्य । पी॒तये॑ ॥


    स्वर रहित मन्त्र

    नू मे गिरो नासत्याश्विना प्रावतं युवम् । मध्व: सोमस्य पीतये ॥

    स्वर रहित पद पाठ

    नु । मे । गिरः । नासत्या । अश्विना । प्र । अवतम् । युवम् । मध्वः । सोमस्य । पीतये ॥ ८.८५.९

    ऋग्वेद - मण्डल » 8; सूक्त » 85; मन्त्र » 9
    अष्टक » 6; अध्याय » 6; वर्ग » 8; मन्त्र » 4

    Meaning -
    O twin divine powers, preservers and promoters of truth and rectitude, pray honour and fulfil my words of prayer for the advancement of knowledge, power and joy of humanity, and come to honour, protect and promote the soma sweets of success.

    इस भाष्य को एडिट करें
    Top