Loading...
ऋग्वेद मण्डल - 8 के सूक्त 86 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 86/ मन्त्र 1
    ऋषिः - कृष्णो विश्वको वा कार्ष्णिः देवता - अश्विनौ छन्दः - विराड्जगती स्वरः - निषादः

    उ॒भा हि द॒स्रा भि॒षजा॑ मयो॒भुवो॒भा दक्ष॑स्य॒ वच॑सो बभू॒वथु॑: । ता वां॒ विश्व॑को हवते तनूकृ॒थे मा नो॒ वि यौ॑ष्टं स॒ख्या मु॒मोच॑तम् ॥

    स्वर सहित पद पाठ

    उ॒भा । हि । द॒स्रा । भि॒षजा॑ । म॒यः॒ऽभुवा॑ । उ॒भा । दक्ष॑स्य । वच॑सः । ब॒भू॒वथुः॑ । ता । वा॒म् । विश्व॑कः । ह॒व॒ते॒ । त॒नू॒ऽकृ॒थे । मा । नः॒ । वि । यौ॒ष्ट॒म् । स॒ख्या । मु॒मोच॑तम् ॥


    स्वर रहित मन्त्र

    उभा हि दस्रा भिषजा मयोभुवोभा दक्षस्य वचसो बभूवथु: । ता वां विश्वको हवते तनूकृथे मा नो वि यौष्टं सख्या मुमोचतम् ॥

    स्वर रहित पद पाठ

    उभा । हि । दस्रा । भिषजा । मयःऽभुवा । उभा । दक्षस्य । वचसः । बभूवथुः । ता । वाम् । विश्वकः । हवते । तनूऽकृथे । मा । नः । वि । यौष्टम् । सख्या । मुमोचतम् ॥ ८.८६.१

    ऋग्वेद - मण्डल » 8; सूक्त » 86; मन्त्र » 1
    अष्टक » 6; अध्याय » 6; वर्ग » 9; मन्त्र » 1

    Meaning -
    Both of you, Ashvins, nature’s complementary powers of efficacy, are destroyers of suffering, physicians, health givers for peace, and both of you abide by and honour the word of the specialist in the field of health and medicine. The all-prevading spirit of health calls on you to restore the body’s health and efficiency. Pray forsake us not, deprive us not of your natural friendship and organismic companionship in matters of health, release us from pain and suffering.

    इस भाष्य को एडिट करें
    Top