ऋग्वेद - मण्डल 8/ सूक्त 86/ मन्त्र 2
ऋषिः - कृष्णो विश्वको वा कार्ष्णिः
देवता - अश्विनौ
छन्दः - निचृज्जगती
स्वरः - निषादः
क॒था नू॒नं वां॒ विम॑ना॒ उप॑ स्तवद्यु॒वं धियं॑ ददथु॒र्वस्य॑इष्टये । ता वां॒ विश्व॑को हवते तनूकृ॒थे मा नो॒ वि यौ॑ष्टं स॒ख्या मु॒मोच॑तम् ॥
स्वर सहित पद पाठक॒था । नू॒नम् । वा॒म् । विऽम॑नाः । उप॑ । स्त॒व॒त् । यु॒वम् । धिय॑म् । द॒द॒थुः॒ । वस्यः॑ऽइष्टये । ता । वा॒म् । विश्व॑कः । ह॒व॒ते॒ । त॒नू॒ऽकृ॒थे । मा । नः॒ । वि । यौ॒ष्ट॒म् । स॒ख्या । मु॒मोच॑तम् ॥
स्वर रहित मन्त्र
कथा नूनं वां विमना उप स्तवद्युवं धियं ददथुर्वस्यइष्टये । ता वां विश्वको हवते तनूकृथे मा नो वि यौष्टं सख्या मुमोचतम् ॥
स्वर रहित पद पाठकथा । नूनम् । वाम् । विऽमनाः । उप । स्तवत् । युवम् । धियम् । ददथुः । वस्यःऽइष्टये । ता । वाम् । विश्वकः । हवते । तनूऽकृथे । मा । नः । वि । यौष्टम् । सख्या । मुमोचतम् ॥ ८.८६.२
ऋग्वेद - मण्डल » 8; सूक्त » 86; मन्त्र » 2
अष्टक » 6; अध्याय » 6; वर्ग » 9; मन्त्र » 2
अष्टक » 6; अध्याय » 6; वर्ग » 9; मन्त्र » 2
Meaning -
How can a person disturbed in the mind study and honour you for the control of complementary pranic energies of prana and apana? When the pranic energies are controlled in meditation, you give the practitioner the intelligential capacity to achieve the desired concentration for peace and power of the mind. Ashvins, the universal lover of health invokes you for the system’s efficacy. Pray forsake us not, deprive us not of your natural friendship.