ऋग्वेद - मण्डल 9/ सूक्त 102/ मन्त्र 1
क्रा॒णा शिशु॑र्म॒हीनां॑ हि॒न्वन्नृ॒तस्य॒ दीधि॑तिम् । विश्वा॒ परि॑ प्रि॒या भु॑व॒दध॑ द्वि॒ता ॥
स्वर सहित पद पाठक्रा॒णा । शिशुः॑ । म॒हीना॑म् । हि॒न्वन् । ऋ॒तस्य॑ । दीधि॑तिम् । विश्वा॑ । परि॑ । प्रि॒या । भु॒व॒त् । अध॑ । द्वि॒ता ॥
स्वर रहित मन्त्र
क्राणा शिशुर्महीनां हिन्वन्नृतस्य दीधितिम् । विश्वा परि प्रिया भुवदध द्विता ॥
स्वर रहित पद पाठक्राणा । शिशुः । महीनाम् । हिन्वन् । ऋतस्य । दीधितिम् । विश्वा । परि । प्रिया । भुवत् । अध । द्विता ॥ ९.१०२.१
ऋग्वेद - मण्डल » 9; सूक्त » 102; मन्त्र » 1
अष्टक » 7; अध्याय » 5; वर्ग » 4; मन्त्र » 1
अष्टक » 7; अध्याय » 5; वर्ग » 4; मन्त्र » 1
Meaning -
Maker of stars and planets, inspiring the light and law of the dynamics of existence, dear adorable giver of fulfilment, Soma rules over both spirit and nature, heaven and earth.