Loading...
ऋग्वेद मण्डल - 9 के सूक्त 104 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 104/ मन्त्र 2
    ऋषिः - पर्वतनारदौ द्वे शिखण्डिन्यौ वा काश्यप्यावप्सरसौ देवता - पवमानः सोमः छन्दः - निचृदुष्णिक् स्वरः - ऋषभः

    समी॑ व॒त्सं न मा॒तृभि॑: सृ॒जता॑ गय॒साध॑नम् । दे॒वा॒व्यं१॒॑ मद॑म॒भि द्विश॑वसम् ॥

    स्वर सहित पद पाठ

    सम् । ई॒म् इति॑ । व॒त्सम् । न । मा॒तृऽभिः॑ । सृ॒जत॑ । ग॒य॒ऽसाध॑नम् । दे॒व॒ऽअ॒व्य॑म् । मद॑म् । अ॒भि । द्विऽश॑वसम् ॥


    स्वर रहित मन्त्र

    समी वत्सं न मातृभि: सृजता गयसाधनम् । देवाव्यं१ मदमभि द्विशवसम् ॥

    स्वर रहित पद पाठ

    सम् । ईम् इति । वत्सम् । न । मातृऽभिः । सृजत । गयऽसाधनम् । देवऽअव्यम् । मदम् । अभि । द्विऽशवसम् ॥ ९.१०४.२

    ऋग्वेद - मण्डल » 9; सूक्त » 104; मन्त्र » 2
    अष्टक » 7; अध्याय » 5; वर्ग » 7; मन्त्र » 2

    Meaning -
    As mothers love, adore and adorn a child with beauty and ornaments, so energise and exalt Soma as versatile beauty and grace of life, protector of divinities, source of ecstasy and doubly strong both physically and spiritually.

    इस भाष्य को एडिट करें
    Top