Loading...
ऋग्वेद मण्डल - 9 के सूक्त 104 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 104/ मन्त्र 6
    ऋषिः - पर्वतनारदौ द्वे शिखण्डिन्यौ वा काश्यप्यावप्सरसौ देवता - पवमानः सोमः छन्दः - निचृदुष्णिक् स्वरः - ऋषभः

    सने॑मि कृ॒ध्य१॒॑स्मदा र॒क्षसं॒ कं चि॑द॒त्रिण॑म् । अपादे॑वं द्व॒युमंहो॑ युयोधि नः ॥

    स्वर सहित पद पाठ

    सने॑मि । कृ॒धि । अ॒स्मत् । आ । र॒क्षस॑म् । कम् । चि॒त् । अ॒त्रिण॑म् । अप॑ । अदे॑वम् । द्व॒युम् । अंहः॑ । यु॒यो॒धि॒ । नः॒ ॥


    स्वर रहित मन्त्र

    सनेमि कृध्य१स्मदा रक्षसं कं चिदत्रिणम् । अपादेवं द्वयुमंहो युयोधि नः ॥

    स्वर रहित पद पाठ

    सनेमि । कृधि । अस्मत् । आ । रक्षसम् । कम् । चित् । अत्रिणम् । अप । अदेवम् । द्वयुम् । अंहः । युयोधि । नः ॥ ९.१०४.६

    ऋग्वेद - मण्डल » 9; सूक्त » 104; मन्त्र » 6
    अष्टक » 7; अध्याय » 5; वर्ग » 7; मन्त्र » 6

    Meaning -
    O Soma, let us be together in peace and friendship, in arms and in the daily business rounds forward as ever before. Keep off the demonic destroyer, the ogre, the impious, the double dealer, and the sin and sinner.

    इस भाष्य को एडिट करें
    Top