ऋग्वेद - मण्डल 9/ सूक्त 107/ मन्त्र 26
अ॒पो वसा॑न॒: परि॒ कोश॑मर्ष॒तीन्दु॑र्हिया॒नः सो॒तृभि॑: । ज॒नय॒ञ्ज्योति॑र्म॒न्दना॑ अवीवश॒द्गाः कृ॑ण्वा॒नो न नि॒र्णिज॑म् ॥
स्वर सहित पद पाठअ॒पः । वसा॑नः । परि॑ । कोश॑म् । अ॒र्ष॒ति॒ । इन्दुः॑ । हि॒या॒नः । सो॒तृऽभिः॑ । ज॒नय॑न् । ज्योतिः॑ । म॒न्दनाः॑ । अ॒वी॒व॒श॒त् । गाः । कृ॒ण्वा॒नः । न । निः॒ऽनिज॑म् ॥
स्वर रहित मन्त्र
अपो वसान: परि कोशमर्षतीन्दुर्हियानः सोतृभि: । जनयञ्ज्योतिर्मन्दना अवीवशद्गाः कृण्वानो न निर्णिजम् ॥
स्वर रहित पद पाठअपः । वसानः । परि । कोशम् । अर्षति । इन्दुः । हियानः । सोतृऽभिः । जनयन् । ज्योतिः । मन्दनाः । अवीवशत् । गाः । कृण्वानः । न । निःऽनिजम् ॥ ९.१०७.२६
ऋग्वेद - मण्डल » 9; सूक्त » 107; मन्त्र » 26
अष्टक » 7; अध्याय » 5; वर्ग » 16; मन्त्र » 6
अष्टक » 7; अध्याय » 5; वर्ग » 16; मन्त्र » 6
Meaning -
Invoked and exalted by celebrants, the Soma spirit of light and joy radiates to the heart and soul of the devotee, there inspiring and enlightening the thoughts, will and imagination to action, creating the light of joyous vision and energising the mind and senses, as if shaping the original spirit of purity and divinity of the soul anew.