ऋग्वेद - मण्डल 9/ सूक्त 11/ मन्त्र 4
ऋषिः - असितः काश्यपो देवलो वा
देवता - पवमानः सोमः
छन्दः - निचृद्गायत्री
स्वरः - षड्जः
ब॒भ्रवे॒ नु स्वत॑वसेऽरु॒णाय॑ दिवि॒स्पृशे॑ । सोमा॑य गा॒थम॑र्चत ॥
स्वर सहित पद पाठब॒भ्रवे॑ । नु । स्वऽत॑वसे । अ॒रु॒णाय॑ । दि॒वि॒ऽस्पृशे॑ । सोमा॑य । गा॒थम् । अ॒र्च॒त॒ ॥
स्वर रहित मन्त्र
बभ्रवे नु स्वतवसेऽरुणाय दिविस्पृशे । सोमाय गाथमर्चत ॥
स्वर रहित पद पाठबभ्रवे । नु । स्वऽतवसे । अरुणाय । दिविऽस्पृशे । सोमाय । गाथम् । अर्चत ॥ ९.११.४
ऋग्वेद - मण्डल » 9; सूक्त » 11; मन्त्र » 4
अष्टक » 6; अध्याय » 7; वर्ग » 36; मन्त्र » 4
अष्टक » 6; अध्याय » 7; वर्ग » 36; मन्त्र » 4
Meaning -
Offer songs of adoration to Soma, lord sustainer of the universe, self-potent and omnipresent, who pervades boundless even to the heights of highest heavens.