साइडबार
ऋग्वेद - मण्डल 9/ सूक्त 114/ मन्त्र 2
ऋषे॑ मन्त्र॒कृतां॒ स्तोमै॒: कश्य॑पोद्व॒र्धय॒न्गिर॑: । सोमं॑ नमस्य॒ राजा॑नं॒ यो ज॒ज्ञे वी॒रुधां॒ पति॒रिन्द्रा॑येन्दो॒ परि॑ स्रव ॥
स्वर सहित पद पाठऋषे॑ । म॒न्त्र॒ऽकृता॑म् । स्तोमैः॑ । कश्य॑प । उ॒त्ऽव॒र्धय॑न् । गिरः॑ । सोम॑म् । न॒म॒स्य॒ । राजा॑नम् । यः । ज॒ज्ञे । वी॒रुधा॑म् । पतिः॑ । इन्द्रा॑य । इ॒न्दो॒ इति॑ । परि॑ । स्र॒व॒ ॥
स्वर रहित मन्त्र
ऋषे मन्त्रकृतां स्तोमै: कश्यपोद्वर्धयन्गिर: । सोमं नमस्य राजानं यो जज्ञे वीरुधां पतिरिन्द्रायेन्दो परि स्रव ॥
स्वर रहित पद पाठऋषे । मन्त्रऽकृताम् । स्तोमैः । कश्यप । उत्ऽवर्धयन् । गिरः । सोमम् । नमस्य । राजानम् । यः । जज्ञे । वीरुधाम् । पतिः । इन्द्राय । इन्दो इति । परि । स्रव ॥ ९.११४.२
ऋग्वेद - मण्डल » 9; सूक्त » 114; मन्त्र » 2
अष्टक » 7; अध्याय » 5; वर्ग » 28; मन्त्र » 2
अष्टक » 7; अध्याय » 5; वर्ग » 28; मन्त्र » 2
Meaning -
O lord omniscient, cosmic seer, sustainer of life, the sage who sublimates and raises his songs of praise with hymns realised in the essence by the Vedic seers, and, having paid homage to self-refulgent ruling Soma, rises in the self-awareness of divinity is divine. O Indu, lord of light, sustainer of nature, vibrate and flow in your presence for such a soul and bless him.