Loading...
ऋग्वेद मण्डल - 9 के सूक्त 15 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 15/ मन्त्र 2
    ऋषिः - असितः काश्यपो देवलो वा देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः

    ए॒ष पु॒रू धि॑यायते बृह॒ते दे॒वता॑तये । यत्रा॒मृता॑स॒ आस॑ते ॥

    स्वर सहित पद पाठ

    ए॒षः । पु॒रु । धि॒या॒ऽय॒ते॒ । बृ॒ह॒ते । दे॒वऽता॑तये । यत्र॑ । अ॒मृता॑सः । आस॑ते ॥


    स्वर रहित मन्त्र

    एष पुरू धियायते बृहते देवतातये । यत्रामृतास आसते ॥

    स्वर रहित पद पाठ

    एषः । पुरु । धियाऽयते । बृहते । देवऽतातये । यत्र । अमृतासः । आसते ॥ ९.१५.२

    ऋग्वेद - मण्डल » 9; सूक्त » 15; मन्त्र » 2
    अष्टक » 6; अध्याय » 8; वर्ग » 5; मन्त्र » 2

    Meaning -
    This infinite and eternal Spirit of peace, love and joy is ever keen to bless humanity with boundless piety and divinity in which men of immortal knowledge, karma and divine love abide.

    इस भाष्य को एडिट करें
    Top