Loading...
ऋग्वेद मण्डल - 9 के सूक्त 16 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 16/ मन्त्र 8
    ऋषिः - असितः काश्यपो देवलो वा देवता - पवमानः सोमः छन्दः - निचृद्गायत्री स्वरः - षड्जः

    त्वं सो॑म विप॒श्चितं॒ तना॑ पुना॒न आ॒युषु॑ । अव्यो॒ वारं॒ वि धा॑वसि ॥

    स्वर सहित पद पाठ

    त्वम् । सो॒म॒ । विपः॒ऽचित॑म् । तना॑ । पु॒ना॒नः । आ॒युषु॑ । अव्यः॑ । वार॑म् । वि । धा॒व॒सि॒ ॥


    स्वर रहित मन्त्र

    त्वं सोम विपश्चितं तना पुनान आयुषु । अव्यो वारं वि धावसि ॥

    स्वर रहित पद पाठ

    त्वम् । सोम । विपःऽचितम् । तना । पुनानः । आयुषु । अव्यः । वारम् । वि । धावसि ॥ ९.१६.८

    ऋग्वेद - मण्डल » 9; सूक्त » 16; मन्त्र » 8
    अष्टक » 6; अध्याय » 8; वर्ग » 6; मन्त्र » 8

    Meaning -
    O Soma, lord of peace, joy and glory, you purify the wise among general humanity and move continuously to the man of choice for the sake of protection and advancement.

    इस भाष्य को एडिट करें
    Top