ऋग्वेद - मण्डल 9/ सूक्त 16/ मन्त्र 8
ऋषिः - असितः काश्यपो देवलो वा
देवता - पवमानः सोमः
छन्दः - निचृद्गायत्री
स्वरः - षड्जः
त्वं सो॑म विप॒श्चितं॒ तना॑ पुना॒न आ॒युषु॑ । अव्यो॒ वारं॒ वि धा॑वसि ॥
स्वर सहित पद पाठत्वम् । सो॒म॒ । विपः॒ऽचित॑म् । तना॑ । पु॒ना॒नः । आ॒युषु॑ । अव्यः॑ । वार॑म् । वि । धा॒व॒सि॒ ॥
स्वर रहित मन्त्र
त्वं सोम विपश्चितं तना पुनान आयुषु । अव्यो वारं वि धावसि ॥
स्वर रहित पद पाठत्वम् । सोम । विपःऽचितम् । तना । पुनानः । आयुषु । अव्यः । वारम् । वि । धावसि ॥ ९.१६.८
ऋग्वेद - मण्डल » 9; सूक्त » 16; मन्त्र » 8
अष्टक » 6; अध्याय » 8; वर्ग » 6; मन्त्र » 8
अष्टक » 6; अध्याय » 8; वर्ग » 6; मन्त्र » 8
Meaning -
O Soma, lord of peace, joy and glory, you purify the wise among general humanity and move continuously to the man of choice for the sake of protection and advancement.