ऋग्वेद - मण्डल 9/ सूक्त 18/ मन्त्र 7
ऋषिः - असितः काश्यपो देवलो वा
देवता - पवमानः सोमः
छन्दः - विराड्गायत्री
स्वरः - षड्जः
स शु॒ष्मी क॒लशे॒ष्वा पु॑ना॒नो अ॑चिक्रदत् । मदे॑षु सर्व॒धा अ॑सि ॥
स्वर सहित पद पाठसः । शु॒ष्मी । क॒लशे॑षु । आ । पु॒ना॒नः । अ॒चि॒क्र॒द॒त् । मदे॑षु । स॒र्व॒ऽधाः । अ॒सि॒ ॥
स्वर रहित मन्त्र
स शुष्मी कलशेष्वा पुनानो अचिक्रदत् । मदेषु सर्वधा असि ॥
स्वर रहित पद पाठसः । शुष्मी । कलशेषु । आ । पुनानः । अचिक्रदत् । मदेषु । सर्वऽधाः । असि ॥ ९.१८.७
ऋग्वेद - मण्डल » 9; सूक्त » 18; मन्त्र » 7
अष्टक » 6; अध्याय » 8; वर्ग » 8; मन्त्र » 7
अष्टक » 6; अध्याय » 8; वर्ग » 8; मन्त्र » 7
Meaning -
O lord of bliss, all-powerful and all-purifying, you, who pervade all forms and regions of existence and proclaim your presence and power therein in action, are the sustainer of all in bliss divine.