ऋग्वेद - मण्डल 9/ सूक्त 18/ मन्त्र 6
ऋषिः - असितः काश्यपो देवलो वा
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
परि॒ यो रोद॑सी उ॒भे स॒द्यो वाजे॑भि॒रर्ष॑ति । मदे॑षु सर्व॒धा अ॑सि ॥
स्वर सहित पद पाठपरि॑ । यः । रोद॑सी॒ इति॑ । उ॒भे इति॑ । स॒द्यः । वाजे॑भिः । अर्ष॑ति । मदे॑षु । स॒र्व॒ऽधाः । अ॒सि॒ ॥
स्वर रहित मन्त्र
परि यो रोदसी उभे सद्यो वाजेभिरर्षति । मदेषु सर्वधा असि ॥
स्वर रहित पद पाठपरि । यः । रोदसी इति । उभे इति । सद्यः । वाजेभिः । अर्षति । मदेषु । सर्वऽधाः । असि ॥ ९.१८.६
ऋग्वेद - मण्डल » 9; सूक्त » 18; मन्त्र » 6
अष्टक » 6; अध्याय » 8; वर्ग » 8; मन्त्र » 6
अष्टक » 6; अध्याय » 8; वर्ग » 8; मन्त्र » 6
Meaning -
You who always pervade the dynamics of both heaven and earth with food, energy and the spirit of evolution, are the sustainer and dispenser for all in bliss divine.