ऋग्वेद - मण्डल 9/ सूक्त 19/ मन्त्र 2
ऋषिः - असितः काश्यपो देवलो वा
देवता - पवमानः सोमः
छन्दः - निचृद्गायत्री
स्वरः - षड्जः
यु॒वं हि स्थः स्व॑र्पती॒ इन्द्र॑श्च सोम॒ गोप॑ती । ई॒शा॒ना पि॑प्यतं॒ धिय॑: ॥
स्वर सहित पद पाठयु॒वम् । हि । स्थः । स्व॑र्पती॒ इति॒ स्वः॑ऽपती । इन्द्रः॑ । च॒ । सो॒म॒ । गोप॑ती॒ इति॒ गोऽप॑ती । ई॒शा॒ना पि॑प्यत॒न् धियः॑ ॥
स्वर रहित मन्त्र
युवं हि स्थः स्वर्पती इन्द्रश्च सोम गोपती । ईशाना पिप्यतं धिय: ॥
स्वर रहित पद पाठयुवम् । हि । स्थः । स्वर्पती इति स्वःऽपती । इन्द्रः । च । सोम । गोपती इति गोऽपती । ईशाना । पिप्यतन् । धियः ॥ ९.१९.२
ऋग्वेद - मण्डल » 9; सूक्त » 19; मन्त्र » 2
अष्टक » 6; अध्याय » 8; वर्ग » 9; मन्त्र » 2
अष्टक » 6; अध्याय » 8; वर्ग » 9; मन्त्र » 2
Meaning -
O Soma, lord of peace and purity, Indra, lord of honour and excellence, both of you are protectors, sustainers and sanctifiers of earth, earthly well being, culture and sacred speech, of heaven and heavenly light and joy. Rulers and sustainers of existence, pray bless us with exuberant intelligence and will for holy thought, action and advancement.