ऋग्वेद - मण्डल 9/ सूक्त 19/ मन्त्र 4
ऋषिः - असितः काश्यपो देवलो वा
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
अवा॑वशन्त धी॒तयो॑ वृष॒भस्याधि॒ रेत॑सि । सू॒नोर्व॒त्सस्य॑ मा॒तर॑: ॥
स्वर सहित पद पाठअवा॑वशन्त । धी॒तयः॑ । वृ॒ष॒भस्य॑ । अधि॑ । रेत॑सि । सू॒नोः । व॒त्सस्य॑ । मा॒तरः॑ ॥
स्वर रहित मन्त्र
अवावशन्त धीतयो वृषभस्याधि रेतसि । सूनोर्वत्सस्य मातर: ॥
स्वर रहित पद पाठअवावशन्त । धीतयः । वृषभस्य । अधि । रेतसि । सूनोः । वत्सस्य । मातरः ॥ ९.१९.४
ऋग्वेद - मण्डल » 9; सूक्त » 19; मन्त्र » 4
अष्टक » 6; अध्याय » 8; वर्ग » 9; मन्त्र » 4
अष्टक » 6; अध्याय » 8; वर्ग » 9; मन्त्र » 4
Meaning -
Just as females in season yearn for a darling off spring, so do the evolving forms of Prakrti, Mother Nature, inspired by desire, long for the life seed of the omnipotent father of universal life.