Loading...
ऋग्वेद मण्डल - 9 के सूक्त 23 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 23/ मन्त्र 1
    ऋषिः - असितः काश्यपो देवलो वा देवता - पवमानः सोमः छन्दः - निचृद्गायत्री स्वरः - षड्जः

    सोमा॑ असृग्रमा॒शवो॒ मधो॒र्मद॑स्य॒ धार॑या । अ॒भि विश्वा॑नि॒ काव्या॑ ॥

    स्वर सहित पद पाठ

    सोमाः॑ । अ॒सृ॒ग्र॒म् । आ॒शवः॑ । मधोः॑ । मद॑स्य । धार॑या । अ॒भि । विश्वा॑नि । काव्या॑ ॥


    स्वर रहित मन्त्र

    सोमा असृग्रमाशवो मधोर्मदस्य धारया । अभि विश्वानि काव्या ॥

    स्वर रहित पद पाठ

    सोमाः । असृग्रम् । आशवः । मधोः । मदस्य । धारया । अभि । विश्वानि । काव्या ॥ ९.२३.१

    ऋग्वेद - मण्डल » 9; सूक्त » 23; मन्त्र » 1
    अष्टक » 6; अध्याय » 8; वर्ग » 13; मन्त्र » 1

    Meaning -
    I create the rapid streams of soma forms of existence in constant motion with the currents of honeyed ecstasy of nature in evolution in consonance with the universal poetry of divinity articulated in the Veda.

    इस भाष्य को एडिट करें
    Top