ऋग्वेद - मण्डल 9/ सूक्त 24/ मन्त्र 4
ऋषिः - असितः काश्यपो देवलो वा
देवता - पवमानः सोमः
छन्दः - विराड्गायत्री
स्वरः - षड्जः
त्वं सो॑म नृ॒माद॑न॒: पव॑स्व चर्षणी॒सहे॑ । सस्नि॒र्यो अ॑नु॒माद्य॑: ॥
स्वर सहित पद पाठत्वम् । सो॒म॒ । नृ॒ऽमाद॑नः । पव॑स्व । च॒र्ष॒णि॒ऽसहे॑ । सस्निः॑ । यः । अ॒नु॒ऽमाद्यः॑ ॥
स्वर रहित मन्त्र
त्वं सोम नृमादन: पवस्व चर्षणीसहे । सस्निर्यो अनुमाद्य: ॥
स्वर रहित पद पाठत्वम् । सोम । नृऽमादनः । पवस्व । चर्षणिऽसहे । सस्निः । यः । अनुऽमाद्यः ॥ ९.२४.४
ऋग्वेद - मण्डल » 9; सूक्त » 24; मन्त्र » 4
अष्टक » 6; अध्याय » 8; वर्ग » 14; मन्त्र » 4
अष्टक » 6; अध्याय » 8; वर्ग » 14; मन्त्र » 4
Meaning -
O Soma, joyous lover and lord of humanity, let the ecstasy of your presence flow purifying for the protection and fulfilment of humanity, pure, generous and adorable as you are.