Loading...
ऋग्वेद मण्डल - 9 के सूक्त 26 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 26/ मन्त्र 2
    ऋषिः - इध्मवाहो दाळर्हच्युतः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः

    तं गावो॑ अ॒भ्य॑नूषत स॒हस्र॑धार॒मक्षि॑तम् । इन्दुं॑ ध॒र्तार॒मा दि॒वः ॥

    स्वर सहित पद पाठ

    तम् । गावः॑ । अ॒भि । अ॒नू॒ष॒त॒ । स॒हस्र॑ऽधारम् । अक्षि॑तम् । इन्दु॑म् । ध॒र्तार॑म् । आ । दि॒वः ॥


    स्वर रहित मन्त्र

    तं गावो अभ्यनूषत सहस्रधारमक्षितम् । इन्दुं धर्तारमा दिवः ॥

    स्वर रहित पद पाठ

    तम् । गावः । अभि । अनूषत । सहस्रऽधारम् । अक्षितम् । इन्दुम् । धर्तारम् । आ । दिवः ॥ ९.२६.२

    ऋग्वेद - मण्डल » 9; सूक्त » 26; मन्त्र » 2
    अष्टक » 6; अध्याय » 8; वर्ग » 16; मन्त्र » 2

    Meaning -
    That blissful Soma, sustainer of the refulgent heavens, whose generous and inexhaustible grace flows in a thousand streams, the songs of Veda, rays of the sun, and the stars and planets, indeed all that move in the moving universe celebrate and adore.

    इस भाष्य को एडिट करें
    Top