ऋग्वेद - मण्डल 9/ सूक्त 26/ मन्त्र 2
ऋषिः - इध्मवाहो दाळर्हच्युतः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
तं गावो॑ अ॒भ्य॑नूषत स॒हस्र॑धार॒मक्षि॑तम् । इन्दुं॑ ध॒र्तार॒मा दि॒वः ॥
स्वर सहित पद पाठतम् । गावः॑ । अ॒भि । अ॒नू॒ष॒त॒ । स॒हस्र॑ऽधारम् । अक्षि॑तम् । इन्दु॑म् । ध॒र्तार॑म् । आ । दि॒वः ॥
स्वर रहित मन्त्र
तं गावो अभ्यनूषत सहस्रधारमक्षितम् । इन्दुं धर्तारमा दिवः ॥
स्वर रहित पद पाठतम् । गावः । अभि । अनूषत । सहस्रऽधारम् । अक्षितम् । इन्दुम् । धर्तारम् । आ । दिवः ॥ ९.२६.२
ऋग्वेद - मण्डल » 9; सूक्त » 26; मन्त्र » 2
अष्टक » 6; अध्याय » 8; वर्ग » 16; मन्त्र » 2
अष्टक » 6; अध्याय » 8; वर्ग » 16; मन्त्र » 2
Meaning -
That blissful Soma, sustainer of the refulgent heavens, whose generous and inexhaustible grace flows in a thousand streams, the songs of Veda, rays of the sun, and the stars and planets, indeed all that move in the moving universe celebrate and adore.