ऋग्वेद - मण्डल 9/ सूक्त 3/ मन्त्र 1
ए॒ष दे॒वो अम॑र्त्यः पर्ण॒वीरि॑व दीयति । अ॒भि द्रोणा॑न्या॒सद॑म् ॥
स्वर सहित पद पाठए॒षः । दे॒वः । अम॑र्त्यः । प॒र्ण॒वीःऽइ॑व । दी॒य॒ति॒ । अ॒भि । द्रोणा॑नि । आ॒ऽसद॑म् ॥
स्वर रहित मन्त्र
एष देवो अमर्त्यः पर्णवीरिव दीयति । अभि द्रोणान्यासदम् ॥
स्वर रहित पद पाठएषः । देवः । अमर्त्यः । पर्णवीःऽइव । दीयति । अभि । द्रोणानि । आऽसदम् ॥ ९.३.१
ऋग्वेद - मण्डल » 9; सूक्त » 3; मन्त्र » 1
अष्टक » 6; अध्याय » 7; वर्ग » 20; मन्त्र » 1
अष्टक » 6; अध्याय » 7; वर्ग » 20; मन्त्र » 1
Meaning -
This Soma, spirit of divinity, eternal and immortal, expands to regions of the universe like soaring energy and pervades there as an immanent presence.