ऋग्वेद - मण्डल 9/ सूक्त 3/ मन्त्र 2
ए॒ष दे॒वो वि॒पा कृ॒तोऽति॒ ह्वरां॑सि धावति । पव॑मानो॒ अदा॑भ्यः ॥
स्वर सहित पद पाठए॒षः । दे॒वः । वि॒पा । कृ॒तः । अति॑ । ह्वरां॑सि । धा॒व॒ति॒ । पव॑मानः । अदा॑भ्यः ॥
स्वर रहित मन्त्र
एष देवो विपा कृतोऽति ह्वरांसि धावति । पवमानो अदाभ्यः ॥
स्वर रहित पद पाठएषः । देवः । विपा । कृतः । अति । ह्वरांसि । धावति । पवमानः । अदाभ्यः ॥ ९.३.२
ऋग्वेद - मण्डल » 9; सूक्त » 3; मन्त्र » 2
अष्टक » 6; अध्याय » 7; वर्ग » 20; मन्त्र » 2
अष्टक » 6; अध्याय » 7; वर्ग » 20; मन्त्र » 2
Meaning -
This refulgent spirit is celebrated by sages and, being undaunted, overtakes all crookedness, purifying and sanctifying everything and every mind.