Loading...
ऋग्वेद मण्डल - 9 के सूक्त 3 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 3/ मन्त्र 2
    ऋषिः - शुनः शेपः देवता - पवमानः सोमः छन्दः - विराड्गायत्री स्वरः - षड्जः

    ए॒ष दे॒वो वि॒पा कृ॒तोऽति॒ ह्वरां॑सि धावति । पव॑मानो॒ अदा॑भ्यः ॥

    स्वर सहित पद पाठ

    ए॒षः । दे॒वः । वि॒पा । कृ॒तः । अति॑ । ह्वरां॑सि । धा॒व॒ति॒ । पव॑मानः । अदा॑भ्यः ॥


    स्वर रहित मन्त्र

    एष देवो विपा कृतोऽति ह्वरांसि धावति । पवमानो अदाभ्यः ॥

    स्वर रहित पद पाठ

    एषः । देवः । विपा । कृतः । अति । ह्वरांसि । धावति । पवमानः । अदाभ्यः ॥ ९.३.२

    ऋग्वेद - मण्डल » 9; सूक्त » 3; मन्त्र » 2
    अष्टक » 6; अध्याय » 7; वर्ग » 20; मन्त्र » 2
    Top