Loading...
ऋग्वेद मण्डल - 9 के सूक्त 31 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 31/ मन्त्र 6
    ऋषिः - गोतमोः देवता - पवमानः सोमः छन्दः - निचृद्गायत्री स्वरः - षड्जः

    स्वा॒यु॒धस्य॑ ते स॒तो भुव॑नस्य पते व॒यम् । इन्दो॑ सखि॒त्वमु॑श्मसि ॥

    स्वर सहित पद पाठ

    सु॒ऽआ॒यु॒धस्य॑ । ते॒ । स॒तः । भुव॑नस्य । प॒ते॒ । व॒यम् । इन्दो॒ इति॑ । स॒खि॒ऽत्वम् । उ॒श्म॒सि॒ ॥


    स्वर रहित मन्त्र

    स्वायुधस्य ते सतो भुवनस्य पते वयम् । इन्दो सखित्वमुश्मसि ॥

    स्वर रहित पद पाठ

    सुऽआयुधस्य । ते । सतः । भुवनस्य । पते । वयम् । इन्दो इति । सखिऽत्वम् । उश्मसि ॥ ९.३१.६

    ऋग्वेद - मण्डल » 9; सूक्त » 31; मन्त्र » 6
    अष्टक » 6; अध्याय » 8; वर्ग » 21; मन्त्र » 6

    Meaning -
    O lord of the universe, excellent and blissful, we desire and pray for your friendship, eternal and imperishable wielder of supreme power of creation, protection and promotion as you are.

    इस भाष्य को एडिट करें
    Top