ऋग्वेद - मण्डल 9/ सूक्त 31/ मन्त्र 6
स्वा॒यु॒धस्य॑ ते स॒तो भुव॑नस्य पते व॒यम् । इन्दो॑ सखि॒त्वमु॑श्मसि ॥
स्वर सहित पद पाठसु॒ऽआ॒यु॒धस्य॑ । ते॒ । स॒तः । भुव॑नस्य । प॒ते॒ । व॒यम् । इन्दो॒ इति॑ । स॒खि॒ऽत्वम् । उ॒श्म॒सि॒ ॥
स्वर रहित मन्त्र
स्वायुधस्य ते सतो भुवनस्य पते वयम् । इन्दो सखित्वमुश्मसि ॥
स्वर रहित पद पाठसुऽआयुधस्य । ते । सतः । भुवनस्य । पते । वयम् । इन्दो इति । सखिऽत्वम् । उश्मसि ॥ ९.३१.६
ऋग्वेद - मण्डल » 9; सूक्त » 31; मन्त्र » 6
अष्टक » 6; अध्याय » 8; वर्ग » 21; मन्त्र » 6
अष्टक » 6; अध्याय » 8; वर्ग » 21; मन्त्र » 6
Meaning -
O lord of the universe, excellent and blissful, we desire and pray for your friendship, eternal and imperishable wielder of supreme power of creation, protection and promotion as you are.