Loading...
ऋग्वेद मण्डल - 9 के सूक्त 31 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 31/ मन्त्र 5
    ऋषिः - गोतमोः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः

    तुभ्यं॒ गावो॑ घृ॒तं पयो॒ बभ्रो॑ दुदु॒ह्रे अक्षि॑तम् । वर्षि॑ष्ठे॒ अधि॒ सान॑वि ॥

    स्वर सहित पद पाठ

    तुभ्य॑म् । गावः॑ । घृ॒तम् । पयः॑ । बभ्रो॒ इति॑ । दु॒दु॒ह्रे । अक्षि॑तम् । वर्षि॑ष्ठे । अधि॑ । सान॑वि ॥


    स्वर रहित मन्त्र

    तुभ्यं गावो घृतं पयो बभ्रो दुदुह्रे अक्षितम् । वर्षिष्ठे अधि सानवि ॥

    स्वर रहित पद पाठ

    तुभ्यम् । गावः । घृतम् । पयः । बभ्रो इति । दुदुह्रे । अक्षितम् । वर्षिष्ठे । अधि । सानवि ॥ ९.३१.५

    ऋग्वेद - मण्डल » 9; सूक्त » 31; मन्त्र » 5
    अष्टक » 6; अध्याय » 8; वर्ग » 21; मन्त्र » 5

    Meaning -
    O lord bearer and sustainer of the universe, in your honour do stars and planets, lands and cows and all energies of nature create inexhaustible milky nutriments of life and adore you on top of generosity and universal love.

    इस भाष्य को एडिट करें
    Top