ऋग्वेद - मण्डल 9/ सूक्त 31/ मन्त्र 4
आ प्या॑यस्व॒ समे॑तु ते वि॒श्वत॑: सोम॒ वृष्ण्य॑म् । भवा॒ वाज॑स्य संग॒थे ॥
स्वर सहित पद पाठआ । प्या॒य॒स्व॒ । सम् । ए॒तु॒ । ते॒ । वि॒श्वतः॑ । सो॒म॒ । वृष्ण्य॑म् । भव॑ । वाज॑स्य । स॒म्ऽग॒थे ॥
स्वर रहित मन्त्र
आ प्यायस्व समेतु ते विश्वत: सोम वृष्ण्यम् । भवा वाजस्य संगथे ॥
स्वर रहित पद पाठआ । प्यायस्व । सम् । एतु । ते । विश्वतः । सोम । वृष्ण्यम् । भव । वाजस्य । सम्ऽगथे ॥ ९.३१.४
ऋग्वेद - मण्डल » 9; सूक्त » 31; मन्त्र » 4
अष्टक » 6; अध्याय » 8; वर्ग » 21; मन्त्र » 4
अष्टक » 6; अध्याय » 8; वर्ग » 21; मन्त्र » 4
Meaning -
Glory be to you, Soma, pray promote and exalt us, may your exalted shower of blessings come from all round. O lord, be with us in all our battles of peace, progress and prosperity.