ऋग्वेद - मण्डल 9/ सूक्त 31/ मन्त्र 3
तुभ्यं॒ वाता॑ अभि॒प्रिय॒स्तुभ्य॑मर्षन्ति॒ सिन्ध॑वः । सोम॒ वर्ध॑न्ति ते॒ मह॑: ॥
स्वर सहित पद पाठतुभ्य॑म् । वाताः॑ । अ॒भि॒ऽप्रियः॑ । तुभ्य॑म् । अ॒र्ष॒न्ति॒ । सिन्ध॑वः । सोम॑ । वर्ध॑न्ति । ते॒ । महः॑ ॥
स्वर रहित मन्त्र
तुभ्यं वाता अभिप्रियस्तुभ्यमर्षन्ति सिन्धवः । सोम वर्धन्ति ते मह: ॥
स्वर रहित पद पाठतुभ्यम् । वाताः । अभिऽप्रियः । तुभ्यम् । अर्षन्ति । सिन्धवः । सोम । वर्धन्ति । ते । महः ॥ ९.३१.३
ऋग्वेद - मण्डल » 9; सूक्त » 31; मन्त्र » 3
अष्टक » 6; अध्याय » 8; वर्ग » 21; मन्त्र » 3
अष्टक » 6; अध्याय » 8; वर्ग » 21; मन्त्र » 3
Meaning -
O Soma, lord of supreme felicity, the dearest most pleasant winds blow for you, the rolling seas flow for you, and they all exalt your glory.