Loading...
ऋग्वेद मण्डल - 9 के सूक्त 31 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 31/ मन्त्र 3
    ऋषिः - गोतमोः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः

    तुभ्यं॒ वाता॑ अभि॒प्रिय॒स्तुभ्य॑मर्षन्ति॒ सिन्ध॑वः । सोम॒ वर्ध॑न्ति ते॒ मह॑: ॥

    स्वर सहित पद पाठ

    तुभ्य॑म् । वाताः॑ । अ॒भि॒ऽप्रियः॑ । तुभ्य॑म् । अ॒र्ष॒न्ति॒ । सिन्ध॑वः । सोम॑ । वर्ध॑न्ति । ते॒ । महः॑ ॥


    स्वर रहित मन्त्र

    तुभ्यं वाता अभिप्रियस्तुभ्यमर्षन्ति सिन्धवः । सोम वर्धन्ति ते मह: ॥

    स्वर रहित पद पाठ

    तुभ्यम् । वाताः । अभिऽप्रियः । तुभ्यम् । अर्षन्ति । सिन्धवः । सोम । वर्धन्ति । ते । महः ॥ ९.३१.३

    ऋग्वेद - मण्डल » 9; सूक्त » 31; मन्त्र » 3
    अष्टक » 6; अध्याय » 8; वर्ग » 21; मन्त्र » 3
    Top