Loading...
ऋग्वेद मण्डल - 9 के सूक्त 31 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 31/ मन्त्र 2
    ऋषिः - गोतमोः देवता - पवमानः सोमः छन्दः - यवमध्यागायत्री स्वरः - षड्जः

    दि॒वस्पृ॑थि॒व्या अधि॒ भवे॑न्दो द्युम्न॒वर्ध॑नः । भवा॒ वाजा॑नां॒ पति॑: ॥

    स्वर सहित पद पाठ

    दि॒वः । पृ॒थि॒व्याः । अधि॑ । भव॑ । इ॒न्दो॒ इति॑ । द्यु॒म्न॒ऽवर्ध॑नः । भव॑ । वाजा॑नाम् । पतिः॑ ॥


    स्वर रहित मन्त्र

    दिवस्पृथिव्या अधि भवेन्दो द्युम्नवर्धनः । भवा वाजानां पति: ॥

    स्वर रहित पद पाठ

    दिवः । पृथिव्याः । अधि । भव । इन्दो इति । द्युम्नऽवर्धनः । भव । वाजानाम् । पतिः ॥ ९.३१.२

    ऋग्वेद - मण्डल » 9; सूक्त » 31; मन्त्र » 2
    अष्टक » 6; अध्याय » 8; वर्ग » 21; मन्त्र » 2

    Meaning -
    Supremely excellent soma spirit of the universe, be the promoter and exalter of our wealth, power and enlightenment on earth and in heaven and be the protector and promoter of the food, energy and excellence of our human community.

    इस भाष्य को एडिट करें
    Top