ऋग्वेद - मण्डल 9/ सूक्त 45/ मन्त्र 6
तया॑ पवस्व॒ धार॑या॒ यया॑ पी॒तो वि॒चक्ष॑से । इन्दो॑ स्तो॒त्रे सु॒वीर्य॑म् ॥
स्वर सहित पद पाठतया॑ । प॒व॒स्व॒ । धार॑या । यया॑ । पी॒तः । वि॒ऽचक्ष॑से । इन्दो॒ इति॑ । स्तो॒त्रे । सु॒ऽवीर्य॑म् ॥
स्वर रहित मन्त्र
तया पवस्व धारया यया पीतो विचक्षसे । इन्दो स्तोत्रे सुवीर्यम् ॥
स्वर रहित पद पाठतया । पवस्व । धारया । यया । पीतः । विऽचक्षसे । इन्दो इति । स्तोत्रे । सुऽवीर्यम् ॥ ९.४५.६
ऋग्वेद - मण्डल » 9; सूक्त » 45; मन्त्र » 6
अष्टक » 7; अध्याय » 1; वर्ग » 2; मन्त्र » 6
अष्टक » 7; अध्याय » 1; वर्ग » 2; मन्त्र » 6
Meaning -
O Soma, spirit of joy and glory, flow pure, purify and sanctify us by that very stream of exhilaration by which, received, loved and adored, you inspire the enlightened celebrant with manly vigour and divine heroism.