Loading...
ऋग्वेद मण्डल - 9 के सूक्त 46 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 46/ मन्त्र 1
    ऋषिः - अयास्यः देवता - पवमानः सोमः छन्दः - ककुम्मतीगायत्री स्वरः - षड्जः

    असृ॑ग्रन्दे॒ववी॑त॒येऽत्या॑स॒: कृत्व्या॑ इव । क्षर॑न्तः पर्वता॒वृध॑: ॥

    स्वर सहित पद पाठ

    असृ॑ग्रन् । दे॒वऽवी॑तये । अत्या॑सः । कृत्व्याः॑ऽइव । क्षर॑न्तः । प॒र्व॒त॒ऽवृधः॑ ॥


    स्वर रहित मन्त्र

    असृग्रन्देववीतयेऽत्यास: कृत्व्या इव । क्षरन्तः पर्वतावृध: ॥

    स्वर रहित पद पाठ

    असृग्रन् । देवऽवीतये । अत्यासः । कृत्व्याःऽइव । क्षरन्तः । पर्वतऽवृधः ॥ ९.४६.१

    ऋग्वेद - मण्डल » 9; सूक्त » 46; मन्त्र » 1
    अष्टक » 7; अध्याय » 1; वर्ग » 3; मन्त्र » 1

    Meaning -
    Performers of heroic action, like universal presences grown to veteran heights by knowledge and action, are born and created for divine service of the world and they let flow streams of soma joy for general humanity.

    इस भाष्य को एडिट करें
    Top