साइडबार
ऋग्वेद - मण्डल 9/ सूक्त 56/ मन्त्र 1
परि॒ सोम॑ ऋ॒तं बृ॒हदा॒शुः प॒वित्रे॑ अर्षति । वि॒घ्नन्रक्षां॑सि देव॒युः ॥
स्वर सहित पद पाठपरि॑ । सोमः॑ । ऋ॒तम् । बृ॒हत् । आ॒शुः । प॒वित्रे॑ । अ॒र्ष॒ति॒ । वि॒ऽघ्नन् । रक्षां॑सि । दे॒व॒ऽयुः ॥
स्वर रहित मन्त्र
परि सोम ऋतं बृहदाशुः पवित्रे अर्षति । विघ्नन्रक्षांसि देवयुः ॥
स्वर रहित पद पाठपरि । सोमः । ऋतम् । बृहत् । आशुः । पवित्रे । अर्षति । विऽघ्नन् । रक्षांसि । देवऽयुः ॥ ९.५६.१
ऋग्वेद - मण्डल » 9; सूक्त » 56; मन्त्र » 1
अष्टक » 7; अध्याय » 1; वर्ग » 13; मन्त्र » 1
अष्टक » 7; अध्याय » 1; वर्ग » 13; मन्त्र » 1
Meaning -
Soma is the universal truth and law of eternity, instant and omnipresent, lover of the noble, brilliant and generous people, destroyer of negative and destructive forces, and it rolls in the heart of pure and pious souls, inspires, energises and advances them.