साइडबार
ऋग्वेद - मण्डल 9/ सूक्त 56/ मन्त्र 2
यत्सोमो॒ वाज॒मर्ष॑ति श॒तं धारा॑ अप॒स्युव॑: । इन्द्र॑स्य स॒ख्यमा॑वि॒शन् ॥
स्वर सहित पद पाठयत् । सोमः॑ । वाज॑म् । अर्ष॑ति । श॒तम् । धाराः॑ । अ॒प॒स्युवः॑ । इन्द्र॑स्य । स॒ख्यम् । आ॒ऽवि॒शन् ॥
स्वर रहित मन्त्र
यत्सोमो वाजमर्षति शतं धारा अपस्युव: । इन्द्रस्य सख्यमाविशन् ॥
स्वर रहित पद पाठयत् । सोमः । वाजम् । अर्षति । शतम् । धाराः । अपस्युवः । इन्द्रस्य । सख्यम् । आऽविशन् ॥ ९.५६.२
ऋग्वेद - मण्डल » 9; सूक्त » 56; मन्त्र » 2
अष्टक » 7; अध्याय » 1; वर्ग » 13; मन्त्र » 2
अष्टक » 7; अध्याय » 1; वर्ग » 13; मन्त्र » 2
Meaning -
When Soma releases the divine energy and enthusiasm of life, men of initiative and creativity enjoying friendship and communion with divinity experience the ecstasy of life flowing in a hundred streams.