Loading...
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 66/ मन्त्र 30
    ऋषिः - शतं वैखानसाः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः

    यस्य॑ ते द्यु॒म्नव॒त्पय॒: पव॑मा॒नाभृ॑तं दि॒वः । तेन॑ नो मृळ जी॒वसे॑ ॥

    स्वर सहित पद पाठ

    यस्य॑ । ते॒ । द्यु॒म्नऽव॑त् । पयः॑ । पव॑मान । आऽभृ॑तम् । दि॒वः । तेन॑ । नः॒ । मृ॒ळ॒ । जी॒वसे॑ ॥


    स्वर रहित मन्त्र

    यस्य ते द्युम्नवत्पय: पवमानाभृतं दिवः । तेन नो मृळ जीवसे ॥

    स्वर रहित पद पाठ

    यस्य । ते । द्युम्नऽवत् । पयः । पवमान । आऽभृतम् । दिवः । तेन । नः । मृळ । जीवसे ॥ ९.६६.३०

    ऋग्वेद - मण्डल » 9; सूक्त » 66; मन्त्र » 30
    अष्टक » 7; अध्याय » 2; वर्ग » 12; मन्त्र » 5

    Meaning -
    O lord of light and glory, pure, purifying and radiating with joy, the nectar of light, power and purity that is yours is distilled in showers of the bliss of heaven. Pray bless us and sanctify us with that for the joy of living for the ultimate fulfilment.

    इस भाष्य को एडिट करें
    Top