Loading...
ऋग्वेद मण्डल - 9 के सूक्त 69 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 69/ मन्त्र 10
    ऋषिः - हिरण्यस्तूपः देवता - पवमानः सोमः छन्दः - त्रिष्टुप् स्वरः - धैवतः

    इन्द॒विन्द्रा॑य बृह॒ते प॑वस्व सुमृळी॒को अ॑नव॒द्यो रि॒शादा॑: । भरा॑ च॒न्द्राणि॑ गृण॒ते वसू॑नि दे॒वैर्द्या॑वापृथिवी॒ प्राव॑तं नः ॥

    स्वर सहित पद पाठ

    इन्दो॒ इति॑ । इन्द्रा॑य । बृ॒ह॒ते । प॒व॒स्व॒ । सु॒ऽमृ॒ळी॒कः । अ॒न॒व॒द्यः । रि॒शादाः॑ । भर॑ । च॒न्द्राणि॑ । गृ॒ण॒ते । वसू॑नि । दे॒वैः । द्या॒वा॒पृ॒थि॒वी॒ इति॑ । प्र । अ॒व॒त॒म् । नः॒ ॥


    स्वर रहित मन्त्र

    इन्दविन्द्राय बृहते पवस्व सुमृळीको अनवद्यो रिशादा: । भरा चन्द्राणि गृणते वसूनि देवैर्द्यावापृथिवी प्रावतं नः ॥

    स्वर रहित पद पाठ

    इन्दो इति । इन्द्राय । बृहते । पवस्व । सुऽमृळीकः । अनवद्यः । रिशादाः । भर । चन्द्राणि । गृणते । वसूनि । देवैः । द्यावापृथिवी इति । प्र । अवतम् । नः ॥ ९.६९.१०

    ऋग्वेद - मण्डल » 9; सूक्त » 69; मन्त्र » 10
    अष्टक » 7; अध्याय » 2; वर्ग » 22; मन्त्र » 5

    Meaning -
    O lord of peace, beauty and joy, giver of happiness and well being, adorable divinity, destroyer of violence, enemies and impediments, flow for the great Indra, for the glory of the karma-yogi. Bring the beauties of wealth, settlement and security, honour and excellence of life for the celebrant. O heaven and earth, come along with the divinities of nature and humanity and protect and promote us with happiness and well being.

    इस भाष्य को एडिट करें
    Top