ऋग्वेद - मण्डल 9/ सूक्त 7/ मन्त्र 1
ऋषिः - असितः काश्यपो देवलो वा
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
असृ॑ग्र॒मिन्द॑वः प॒था धर्म॑न्नृ॒तस्य॑ सु॒श्रिय॑: । वि॒दा॒ना अ॑स्य॒ योज॑नम् ॥
स्वर सहित पद पाठअसृ॑ग्रम् । इन्द॑वः । प॒था । धर्म॑न् । ऋ॒तस्य॑ । सु॒ऽश्रिय॑ह् । वि॒दा॒नाः । अ॒स्य॒ । योज॑नम् ॥
स्वर रहित मन्त्र
असृग्रमिन्दवः पथा धर्मन्नृतस्य सुश्रिय: । विदाना अस्य योजनम् ॥
स्वर रहित पद पाठअसृग्रम् । इन्दवः । पथा । धर्मन् । ऋतस्य । सुऽश्रियह् । विदानाः । अस्य । योजनम् ॥ ९.७.१
ऋग्वेद - मण्डल » 9; सूक्त » 7; मन्त्र » 1
अष्टक » 6; अध्याय » 7; वर्ग » 28; मन्त्र » 1
अष्टक » 6; अध्याय » 7; वर्ग » 28; मन्त्र » 1
Meaning -
Knowing the relevance of their vibrant action in Dharma, wise sages, brilliant and gracious, move by the path of rectitude following the eternal law of existence created by the lord of peace and glory.