ऋग्वेद - मण्डल 9/ सूक्त 7/ मन्त्र 2
ऋषिः - असितः काश्यपो देवलो वा
देवता - पवमानः सोमः
छन्दः - निचृद्गायत्री
स्वरः - षड्जः
प्र धारा॒ मध्वो॑ अग्रि॒यो म॒हीर॒पो वि गा॑हते । ह॒विर्ह॒विष्षु॒ वन्द्य॑: ॥
स्वर सहित पद पाठप्र । धारा॑ । मध्वः॑ । अ॒ग्रि॒यः । म॒हीः । अ॒पः । वि । गा॒ह॒ते॒ । ह॒विः । ह॒विष्षु॑ । वन्द्यः॑ ॥
स्वर रहित मन्त्र
प्र धारा मध्वो अग्रियो महीरपो वि गाहते । हविर्हविष्षु वन्द्य: ॥
स्वर रहित पद पाठप्र । धारा । मध्वः । अग्रियः । महीः । अपः । वि । गाहते । हविः । हविष्षु । वन्द्यः ॥ ९.७.२
ऋग्वेद - मण्डल » 9; सूक्त » 7; मन्त्र » 2
अष्टक » 6; अध्याय » 7; वर्ग » 28; मन्त्र » 2
अष्टक » 6; अध्याय » 7; वर्ग » 28; मन्त्र » 2
Meaning -
Most adorable of the adorables, worthy of worship, Soma, lord of peace and joy, first and foremost of the honey streams of life, pervades the dynamics of existence in the eternal law.