ऋग्वेद - मण्डल 9/ सूक्त 84/ मन्त्र 3
ऋषिः - प्रजापतिर्वाच्यः
देवता - पवमानः सोमः
छन्दः - विराड्जगती
स्वरः - निषादः
आ यो गोभि॑: सृ॒ज्यत॒ ओष॑धी॒ष्वा दे॒वानां॑ सु॒म्न इ॒षय॒न्नुपा॑वसुः । आ वि॒द्युता॑ पवते॒ धार॑या सु॒त इन्द्रं॒ सोमो॑ मा॒दय॒न्दैव्यं॒ जन॑म् ॥
स्वर सहित पद पाठआ । यः । गोभिः॑ । सृ॒ज्यते॑ । ओष॑धीषु । आ । दे॒वाना॑म् । सु॒म्ने । इ॒षय॑न् । उप॑ऽवसुः । आ । वि॒ऽद्युता॑ । प॒व॒ते॒ । धार॑या । सु॒तः । इन्द्र॑म् । सोमः॑ । मा॒दय॑न् । दैव्य॑म् । जन॑म् ॥
स्वर रहित मन्त्र
आ यो गोभि: सृज्यत ओषधीष्वा देवानां सुम्न इषयन्नुपावसुः । आ विद्युता पवते धारया सुत इन्द्रं सोमो मादयन्दैव्यं जनम् ॥
स्वर रहित पद पाठआ । यः । गोभिः । सृज्यते । ओषधीषु । आ । देवानाम् । सुम्ने । इषयन् । उपऽवसुः । आ । विऽद्युता । पवते । धारया । सुतः । इन्द्रम् । सोमः । मादयन् । दैव्यम् । जनम् ॥ ९.८४.३
ऋग्वेद - मण्डल » 9; सूक्त » 84; मन्त्र » 3
अष्टक » 7; अध्याय » 3; वर्ग » 9; मन्त्र » 3
अष्टक » 7; अध्याय » 3; वर्ग » 9; मन्त्र » 3
Meaning -
Soma who, abiding by all, wishing to create the beauty of variety for the good and self-fulfilment of all divine creations, creates the sap of life in herbs and trees with solar radiations, flows on with streams of energy, and when the presence is distilled and realised in the consciousness, Soma consecrates the soul of the karma- yogi and vibrates to the delight of divine humanity.