Loading...
ऋग्वेद मण्डल - 9 के सूक्त 84 के मन्त्र
1 2 3 4 5
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 84/ मन्त्र 3
    ऋषिः - प्रजापतिर्वाच्यः देवता - पवमानः सोमः छन्दः - विराड्जगती स्वरः - निषादः

    आ यो गोभि॑: सृ॒ज्यत॒ ओष॑धी॒ष्वा दे॒वानां॑ सु॒म्न इ॒षय॒न्नुपा॑वसुः । आ वि॒द्युता॑ पवते॒ धार॑या सु॒त इन्द्रं॒ सोमो॑ मा॒दय॒न्दैव्यं॒ जन॑म् ॥

    स्वर सहित पद पाठ

    आ । यः । गोभिः॑ । सृ॒ज्यते॑ । ओष॑धीषु । आ । दे॒वाना॑म् । सु॒म्ने । इ॒षय॑न् । उप॑ऽवसुः । आ । वि॒ऽद्युता॑ । प॒व॒ते॒ । धार॑या । सु॒तः । इन्द्र॑म् । सोमः॑ । मा॒दय॑न् । दैव्य॑म् । जन॑म् ॥


    स्वर रहित मन्त्र

    आ यो गोभि: सृज्यत ओषधीष्वा देवानां सुम्न इषयन्नुपावसुः । आ विद्युता पवते धारया सुत इन्द्रं सोमो मादयन्दैव्यं जनम् ॥

    स्वर रहित पद पाठ

    आ । यः । गोभिः । सृज्यते । ओषधीषु । आ । देवानाम् । सुम्ने । इषयन् । उपऽवसुः । आ । विऽद्युता । पवते । धारया । सुतः । इन्द्रम् । सोमः । मादयन् । दैव्यम् । जनम् ॥ ९.८४.३

    ऋग्वेद - मण्डल » 9; सूक्त » 84; मन्त्र » 3
    अष्टक » 7; अध्याय » 3; वर्ग » 9; मन्त्र » 3
    Acknowledgment

    संस्कृत (1)

    पदार्थः

    (सोमः) जगदुत्पादको जगदीश्वरः (दैव्यं जनम्) दिव्यगुणं (इन्द्रम्) कर्मयोगिनं (मादयन्) आनन्दयन् (उपावसुः) स्थिरो भवति। (यः) यः परमेश्वरः (गोभिः) पृथिव्यादिसूक्ष्म-पञ्चतन्मात्रमारभ्य (ओषधीषु, आ) ओषधिपर्यन्तं (आसृज्यते) सकलं ब्रह्माण्डं विरचयति। अथ च (देवानाम्) विद्वज्जनानां (सुम्ने) सुखस्य (इषयन्) इच्छां कुर्वन् (विद्युता) विद्युद्रूपशक्त्या सर्वान् पवित्रयति। अथ यः परमेश्वरः (धारया सुतः) स्वयमानन्दमयो वरीवर्ति ॥३॥

    इस भाष्य को एडिट करें

    हिन्दी (1)

    पदार्थ

    (सोमः) परमात्मा (दैव्यं, जनं) दिव्यगुणवाले (इन्द्रं) कर्म्मयोगी को (मादयन्) आनन्दित करता हुआ (उपावसुः) स्थिर होता है। (यः) जो परमात्मा (गोभिः) पृथिव्यादिकों की सूक्ष्म पञ्चतन्मात्राओं से लेकर (ओषधीषु, आ) ओषधियों तक (आसृज्यते) सब ब्रह्माण्डों को रचता हुआ और (देवानां) विद्वानों के (सुम्ने) सुख के लिये (इषयन्) इच्छा करता हुआ (विद्युता) विद्युत् रूपी शक्ति से सबको पवित्र करता है और (धारया, सुतः) सुधामय है ॥३॥

    भावार्थ

    जो विद्वान् पुरुष ईश्वरीय विद्या को प्राप्त होकर संसार की रक्षा करना चाहते हैं, परमात्मा उनके सुख की सदैव वृद्धि करता है ॥३॥

    इस भाष्य को एडिट करें

    इंग्लिश (1)

    Meaning

    Soma who, abiding by all, wishing to create the beauty of variety for the good and self-fulfilment of all divine creations, creates the sap of life in herbs and trees with solar radiations, flows on with streams of energy, and when the presence is distilled and realised in the consciousness, Soma consecrates the soul of the karma- yogi and vibrates to the delight of divine humanity.

    इस भाष्य को एडिट करें

    मराठी (1)

    भावार्थ

    जे विद्वान पुरुष ईश्वरीय विद्या प्राप्त करून जगाचे रक्षण करू इच्छितात, परमेश्वर त्यांच्या सुखात सदैव वृद्धी करतो. ॥३॥

    इस भाष्य को एडिट करें
    Top