Loading...
ऋग्वेद मण्डल - 9 के सूक्त 84 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 84/ मन्त्र 5
    ऋषिः - प्रजापतिर्वाच्यः देवता - पवमानः सोमः छन्दः - त्रिष्टुप् स्वरः - धैवतः

    अ॒भि त्यं गाव॒: पय॑सा पयो॒वृधं॒ सोमं॑ श्रीणन्ति म॒तिभि॑: स्व॒र्विद॑म् । ध॒नं॒ज॒यः प॑वते॒ कृत्व्यो॒ रसो॒ विप्र॑: क॒विः काव्ये॑ना॒ स्व॑र्चनाः ॥

    स्वर सहित पद पाठ

    अ॒भि । त्यम् । गावः॑ । पय॑सा । प॒यः॒ऽवृध॑म् । सोम॑म् । श्री॒ण॒न्ति॒ । म॒तिऽभिः॑ । स्वः॒ऽविद॑म् । ध॒न॒म्ऽज॒यः । प॒व॒ते॒ । कृत्व्यः॑ । रसः॑ । विप्रः॑ । क॒विः । काव्ये॑न । स्वः॑ऽचनाः ॥


    स्वर रहित मन्त्र

    अभि त्यं गाव: पयसा पयोवृधं सोमं श्रीणन्ति मतिभि: स्वर्विदम् । धनंजयः पवते कृत्व्यो रसो विप्र: कविः काव्येना स्वर्चनाः ॥

    स्वर रहित पद पाठ

    अभि । त्यम् । गावः । पयसा । पयःऽवृधम् । सोमम् । श्रीणन्ति । मतिऽभिः । स्वःऽविदम् । धनम्ऽजयः । पवते । कृत्व्यः । रसः । विप्रः । कविः । काव्येन । स्वःऽचनाः ॥ ९.८४.५

    ऋग्वेद - मण्डल » 9; सूक्त » 84; मन्त्र » 5
    अष्टक » 7; अध्याय » 3; वर्ग » 9; मन्त्र » 5

    Meaning -
    That divine Spirit of life and inspiration, joyous and omniscient, abounding in the life-giving energy of the universe, all senses and mind with higher intelligence and elevated thoughts join, perceive and present to the enlightened soul with the thrill of its radiance. Master giver of all wealth and excellence of life, the Spirit flows, vibrates and beatifies, all doer, all joy, all intelligent, all creative, and sublime as splendour of heaven by the beauty of poetic creation.

    इस भाष्य को एडिट करें
    Top