ऋग्वेद - मण्डल 9/ सूक्त 95/ मन्त्र 2
ऋषिः - प्रस्कण्वः
देवता - पवमानः सोमः
छन्दः - संस्तारपङ्क्ति
स्वरः - पञ्चमः
हरि॑: सृजा॒नः प॒थ्या॑मृ॒तस्येय॑र्ति॒ वाच॑मरि॒तेव॒ नाव॑म् । दे॒वो दे॒वानां॒ गुह्या॑नि॒ नामा॒विष्कृ॑णोति ब॒र्हिषि॑ प्र॒वाचे॑ ॥
स्वर सहित पद पाठहरिः॑ । सृ॒जा॒नः । प॒थ्या॑म् । ऋ॒तस्य॑ । इय॑र्ति । वाच॑म् । अ॒रि॒ताऽइ॑व । नाव॑म् । दे॒वः । दे॒वाना॑म् । गुह्या॑नि । नाम॑ । आ॒विः । कृ॒णो॒ति॒ । ब॒र्हिषि॑ । प्र॒ऽवाचे॑ ॥
स्वर रहित मन्त्र
हरि: सृजानः पथ्यामृतस्येयर्ति वाचमरितेव नावम् । देवो देवानां गुह्यानि नामाविष्कृणोति बर्हिषि प्रवाचे ॥
स्वर रहित पद पाठहरिः । सृजानः । पथ्याम् । ऋतस्य । इयर्ति । वाचम् । अरिताऽइव । नावम् । देवः । देवानाम् । गुह्यानि । नाम । आविः । कृणोति । बर्हिषि । प्रऽवाचे ॥ ९.९५.२
ऋग्वेद - मण्डल » 9; सूक्त » 95; मन्त्र » 2
अष्टक » 7; अध्याय » 4; वर्ग » 5; मन्त्र » 2
अष्टक » 7; अध्याय » 4; वर्ग » 5; मन्त्र » 2
Meaning -
Soma, saviour and sustainer of life, invoked and self-manifested, reveals and proclaims aloud the divine voice of the path to eternal truth guiding listeners to the shores of Infinity like a pilot rowing man to the sea shore. That same spirit, further, reveals the names, definitions, secrets and mysteries of existences in the meditative yajnic mind for expression and communication on the vedi.