Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 26/ मन्त्र 20
    ऋषिः - मेधातिथिर्ऋषिः देवता - विद्वान् देवता छन्दः - गायत्री स्वरः - षड्जः
    7

    अग्ने॒ पत्नी॑रि॒हा व॑ह दे॒वाना॑मुश॒तीरुप॑। त्वष्टा॑र॒ꣳ सोम॑पीतये॥२०॥

    स्वर सहित पद पाठ

    अग्ने॑। पत्नीः॑। इ॒ह। आ। व॒ह॒। दे॒वाना॑म्। उ॒श॒तीः। उप॑। त्वष्टा॑रम्। सोम॑पीतय॒ इति॒ सोम॑ऽपीतये ॥२० ॥


    स्वर रहित मन्त्र

    अग्ने पत्नीरिहा वह देवानामुशतीरुप । त्वष्टारँ सोमपीतये ॥


    स्वर रहित पद पाठ

    अग्ने। पत्नीः। इह। आ। वह। देवानाम्। उशतीः। उप। त्वष्टारम्। सोमपीतय इति सोमऽपीतये॥२०॥

    यजुर्वेद - अध्याय » 26; मन्त्र » 20
    Acknowledgment

    Meaning -
    O teachress bring thou near thee in this domestic life, for drinking the juice of medicines, husbands full of attributes like thee, and consorts of the learned ; and may thy husband invite near him the lustrous scholars.

    इस भाष्य को एडिट करें
    Top