Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 40/ मन्त्र 2
    ऋषिः - दीर्घतमा ऋषिः देवता - आत्मा देवता छन्दः - भुरिगनुष्टुप् स्वरः - गान्धारः
    8

    कु॒र्वन्ने॒वेह कर्मा॑णि जिजीवि॒षेच्छ॒तꣳ समाः॑।ए॒वं त्वयि॒ नान्यथे॒तोऽस्ति॒ न कर्म॑ लिप्यते॒ नरे॑॥२॥

    स्वर सहित पद पाठ

    कु॒र्वन्। ए॒व। इ॒ह। कर्मा॑णि। जि॒जी॒वि॒षेत्। श॒तम्। समाः॑ ॥ ए॒वम्। त्वयि॑। न। अ॒न्यथा॑। इ॒तः। अ॒स्ति॒। न। कर्म॑। लि॒प्य॒ते॒। नरे॑ ॥२ ॥


    स्वर रहित मन्त्र

    कुर्वन्नेवेह कर्माणि जिजीविषेच्छतँ समाः । एवन्त्वयि नान्यथेतो स्ति न कर्म लिप्यते नरे ॥


    स्वर रहित पद पाठ

    कुर्वन्। एव। इह। कर्माणि। जिजीविषेत्। शतम्। समाः॥ एवम्। त्वयि। न। अन्यथा। इतः। अस्ति। न। कर्म। लिप्यते। नरे॥२॥

    यजुर्वेद - अध्याय » 40; मन्त्र » 2
    Acknowledgment

    Meaning -
    Man, only doing unselfish, religious deeds in this world, should wish to live for a hundred years. So Karma cleaveth not to man. No way is there for thee but this for emancipation.

    इस भाष्य को एडिट करें
    Top