Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 22/ मन्त्र 9
    ऋषिः - विश्वामित्र ऋषिः देवता - सविता देवता छन्दः - निचृद्गायत्री स्वरः - षड्जः
    3

    तत्स॑वि॒तुर्वरे॑ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि। धियो॒ यो नः॑ प्रचो॒दया॑त्॥९॥

    स्वर सहित पद पाठ

    तत्। स॒वि॒तुः। वरे॑ण्यम्। भर्गः॑। दे॒वस्य॑। धी॒म॒हि॒। धियः॑। यः। नः॒। प्र॒चो॒दया॒दिति॑ प्रऽचो॒दया॑त्॥९ ॥


    स्वर रहित मन्त्र

    तत्सवितुर्वरेण्यम्भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयत् ॥


    स्वर रहित पद पाठ

    तत्। सवितुः। वरेण्यम्। भर्गः। देवस्य। धीमहि। धियः। यः। नः। प्रचोदयादिति प्रऽचोदयात्॥९॥

    यजुर्वेद - अध्याय » 22; मन्त्र » 9
    Acknowledgment

    Meaning -
    Let us concentrate and meditate on the glory and blazing splendour of Lord Savita, worthy of our choice and worship, who may, we pray, inspire and enlighten our mind and soul.

    इस भाष्य को एडिट करें
    Top