Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 37/ मन्त्र 17
    ऋषिः - दीर्घतमा ऋषिः देवता - ईश्वरो देवता छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः
    3

    अप॑श्यं गो॒पामनि॑पद्यमान॒मा च॒ परा॑ च प॒थिभि॒श्चर॑न्तम्।स स॒ध्रीचीः॒ स विषू॑ची॒र्वसा॑न॒ऽआ व॑रीवर्त्ति॒ भुव॑नेष्व॒न्तः॥१७॥

    स्वर सहित पद पाठ

    अप॑श्यम्। गो॒पाम्। अनि॑पद्यमान॒मित्यनि॑ऽपद्यमानम्। आ। च॒। परा॑। च॒। प॒थिभि॒रिति॑ प॒थिऽभिः॑। चर॑न्तम् ॥ सः। स॒ध्रीचीः। सः। विषू॑चीः। वसा॑नः। आ। व॒री॒व॒र्त्ति॒। भुव॑नेषु। अ॒न्तरित्य॒न्तः ॥१७ ॥


    स्वर रहित मन्त्र

    अपश्यङ्गोपामनिपद्यमानमा च परा च पथिभिश्चरन्तम् । स सध्रीचीः स विषूचीर्वसानऽआ वरीवर्त्ति भुवनेष्वन्तः ॥


    स्वर रहित पद पाठ

    अपश्यम्। गोपाम्। अनिपद्यमानमित्यनिऽपद्यमानम्। आ। च। परा। च। पथिभिरिति पथिऽभिः। चरन्तम्॥ सः। सध्रीचीः। सः। विषूचीः। वसानः। आ। वरीवर्त्ति। भुवनेषु। अन्तरित्यन्तः॥१७॥

    यजुर्वेद - अध्याय » 37; मन्त्र » 17
    Acknowledgment

    Meaning -
    O that I could see that protective power divine, unassailable and incomprehensible, which is constant and unmoved and yet by mysterious ways vibrates within and beyond the universe, which pervades all the centripetal and centrifugal forces of nature in all directions of space and whirls around in the worlds of the universe.

    इस भाष्य को एडिट करें
    Top