Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1128
ऋषिः - असितः काश्यपो देवलो वा देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
6

अ꣡सृ꣢ग्र꣣मि꣡न्द꣢वः प꣣था꣡ धर्म꣢꣯न्नृ꣣त꣡स्य꣢ सु꣣श्रि꣡यः꣢ । वि꣣दाना꣡ अ꣢स्य꣣ यो꣡ज꣢ना ॥११२८॥

स्वर सहित पद पाठ

अ꣡सृ꣢꣯ग्रम् । इ꣡न्द꣢꣯वः । प꣣था꣢ । ध꣡र्म꣢꣯न् । ऋ꣣त꣡स्य꣢ । सु꣣श्रि꣡यः꣢ । सु꣣ । श्रि꣡यः꣢꣯ । वि꣣दानाः꣢ । अ꣣स्य । यो꣡ज꣢꣯ना ॥११२८॥


स्वर रहित मन्त्र

असृग्रमिन्दवः पथा धर्मन्नृतस्य सुश्रियः । विदाना अस्य योजना ॥११२८॥


स्वर रहित पद पाठ

असृग्रम् । इन्दवः । पथा । धर्मन् । ऋतस्य । सुश्रियः । सु । श्रियः । विदानाः । अस्य । योजना ॥११२८॥

सामवेद - मन्त्र संख्या : 1128
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 2; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 8; खण्ड » 2; सूक्त » 1; मन्त्र » 1
Acknowledgment

पदार्थ -
(सुश्रियः) उत्तम श्रीवाले, (इन्दवः) तेजस्वी, ज्ञानरस से भिगोनेवाले विद्वान् गुरु लोग (ऋतस्य पथा) सत्य के मार्ग से (धर्मन्) धर्म में (असृग्रम्) तत्पर होते हैं, क्योंकि वे (अस्य) इस धर्ममार्ग की (योजना)क्रियान्वयन-पद्धतियों को (विदानाः) जानते हैं ॥१॥

भावार्थ - विद्वान् लोग स्वयं भी सत्य और धर्म के मार्ग में चलें तथा योजनाएँ बनाकर दूसरों को भी उस मार्ग पर चलाएँ ॥१॥

इस भाष्य को एडिट करें
Top