Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1142
ऋषिः - भरद्वाजो बार्हस्पत्यः देवता - अग्निः छन्दः - त्रिष्टुप् स्वरः - धैवतः काण्ड नाम -
6

ना꣡भिं꣢ य꣣ज्ञा꣢ना꣣ꣳ स꣡द꣢नꣳ रयी꣣णां꣢ म꣣हा꣡मा꣢हा꣣व꣢म꣣भि꣡ सं न꣢꣯वन्त । वै꣣श्वानर꣢ꣳ र꣣꣬थ्य꣢꣯मध्व꣣रा꣡णां꣡ य꣣ज्ञ꣡स्य꣢ के꣣तुं꣡ ज꣢नयन्त दे꣣वाः꣢ ॥११४२॥

स्वर सहित पद पाठ

ना꣡भि꣢꣯म् । य꣣ज्ञा꣡ना꣢म् । स꣡द꣢꣯नम् । र꣣यीणा꣢म् । म꣣हा꣢म् । आ꣣हाव꣢म् । आ꣣ । हाव꣢म् । अ꣣भि꣢ । सम् । न꣣वन्त । वैश्वानर꣢म् । वै꣣श्व । नर꣢म् । र꣣थ्य꣢म् । अ꣣ध्वरा꣡णा꣢म् । य꣣ज्ञ꣡स्य꣢ । के꣣तु꣢म् । ज꣣नयन्त । देवाः꣢ ॥११४२॥


स्वर रहित मन्त्र

नाभिं यज्ञानाꣳ सदनꣳ रयीणां महामाहावमभि सं नवन्त । वैश्वानरꣳ रथ्यमध्वराणां यज्ञस्य केतुं जनयन्त देवाः ॥११४२॥


स्वर रहित पद पाठ

नाभिम् । यज्ञानाम् । सदनम् । रयीणाम् । महाम् । आहावम् । आ । हावम् । अभि । सम् । नवन्त । वैश्वानरम् । वैश्व । नरम् । रथ्यम् । अध्वराणाम् । यज्ञस्य । केतुम् । जनयन्त । देवाः ॥११४२॥

सामवेद - मन्त्र संख्या : 1142
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 3; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 8; खण्ड » 3; सूक्त » 1; मन्त्र » 3
Acknowledgment

पदार्थ -
(यज्ञानाम्) पूजा-कर्मों के (नाभिम्) केन्द्र, (रयीणाम्) धनों के (सदनम्) सदन, (महाम्) महान् तेजों के (आहावम्) कूप परमात्मा की, लोग (अभि सं नवन्त) चारों ओर भली-भाँति स्तुति करते हैं। (अध्वराणाम्) हिंसारहित व्यवहारों के (रथ्यम्) रथी, (यज्ञस्य) परोपकाररूप यज्ञ के (केतुम्) ध्वज के समान स्थित, (वैश्वानरम्) सबके नेता परमात्मा को (देवाः) विद्वान् उपासक (जनयन्त) अपने अन्तरात्मा में प्रकट करते हैं ॥३॥

भावार्थ - विविध गुणों के भण्डार जगदीश्वर की पूजा करके योगाभ्यास द्वारा उसका साक्षात्कार अपने अन्तरात्मा में सबको करना चाहिए ॥३॥

इस भाष्य को एडिट करें
Top