Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1167
ऋषिः - वत्सः काण्वः देवता - अग्निः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
5

पु꣣रुत्रा꣢꣫ हि स꣣दृङ्ङ꣢꣫सि꣣ दि꣢शो꣣ वि꣢श्वा꣣ अ꣡नु꣢ प्र꣣भुः꣢ । स꣣म꣡त्सु꣢ त्वा हवामहे ॥११६७॥

स्वर सहित पद पाठ

पु꣣रुत्रा꣢ । हि । स꣣दृ꣢ङ् । स꣣ । दृ꣢ङ् । अ꣡सि꣢꣯ । दि꣡शः꣢꣯ । वि꣡श्वाः꣢꣯ । अ꣡नु꣢꣯ । प्र꣣भुः꣢ । प्र꣣ । भुः । स꣣म꣡त्सु꣢ । स꣣ । म꣡त्सु꣢꣯ । त्वा꣣ । ह꣣वा꣡म꣢हे ॥११६७॥


स्वर रहित मन्त्र

पुरुत्रा हि सदृङ्ङसि दिशो विश्वा अनु प्रभुः । समत्सु त्वा हवामहे ॥११६७॥


स्वर रहित पद पाठ

पुरुत्रा । हि । सदृङ् । स । दृङ् । असि । दिशः । विश्वाः । अनु । प्रभुः । प्र । भुः । समत्सु । स । मत्सु । त्वा । हवामहे ॥११६७॥

सामवेद - मन्त्र संख्या : 1167
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 12; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 8; खण्ड » 6; सूक्त » 1; मन्त्र » 2
Acknowledgment

पदार्थ -
हे अग्नि अर्थात् सर्वान्तर्यामी परमात्मन् ! आप (पुरुत्रा) सभी के प्रति (सदृङ्) समदर्शी (असि) हो। (विश्वाः दिशः अनु) सब दिशाओं में अर्थात् सब क्षेत्रों में (प्रभुः) समर्थ हो। हम (समत्सु) आन्तरिक तथा बाह्य देवासुर-संग्रामों में (त्वा) आपको (हवामहे) पुकारते हैं ॥२॥

भावार्थ - जो पक्षपात से रहित, सब बातों में समर्थ परमेश्वर विपत्ति के समय शक्ति-प्रदान द्वारा रक्षा करता है, उसमें सबको ध्यान लगाना चाहिए ॥२॥

इस भाष्य को एडिट करें
Top