Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1173
ऋषिः - अत्रिर्भौमः देवता - इन्द्रः छन्दः - अनुष्टुप् स्वरः - गान्धारः काण्ड नाम -
5

य꣡न्मन्य꣢꣯से꣣ व꣡रे꣢ण्य꣣मि꣡न्द्र꣢ द्यु꣣क्षं꣡ तदा भ꣢꣯र । वि꣣द्या꣢म꣣ त꣡स्य꣢ ते व꣣य꣡मकू꣢꣯पारस्य दा꣣व꣡नः꣢ ॥११७३॥

स्वर सहित पद पाठ

य꣢त् । म꣡न्य꣢꣯से । व꣡रे꣢꣯ण्यम् । इ꣡न्द्र꣢꣯ । द्यु꣣क्ष꣢म् । द्यु꣣ । क्ष꣢म् । तत् । आ । भ꣣र । विद्या꣡म꣢ । त꣡स्य꣢꣯ । ते꣣ । वय꣢म् । अ꣡कू꣢꣯पारस्य । दावनः ॥११७३॥


स्वर रहित मन्त्र

यन्मन्यसे वरेण्यमिन्द्र द्युक्षं तदा भर । विद्याम तस्य ते वयमकूपारस्य दावनः ॥११७३॥


स्वर रहित पद पाठ

यत् । मन्यसे । वरेण्यम् । इन्द्र । द्युक्षम् । द्यु । क्षम् । तत् । आ । भर । विद्याम । तस्य । ते । वयम् । अकूपारस्य । दावनः ॥११७३॥

सामवेद - मन्त्र संख्या : 1173
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 14; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 8; खण्ड » 6; सूक्त » 3; मन्त्र » 2
Acknowledgment

पदार्थ -
हे (इन्द्र) परमैश्वर्यवान् जगदीश्वर वा आचार्य ! (यत्) जिसे, आप (वरेण्यम्) ग्रहण करने योग्य (मन्यसे) मानते हो, (तत्) उस (द्युक्षम्) धर्म और विद्या के प्रकाश के निवासक अपने दान को (आ भर) हमें प्राप्त कराओ। (ते) आपके (अकूपारस्य) जिसका भरना या संग्रह करना बुरा नहीं है, ऐसे (तस्य) उस (दावनः) दान को (वयम्) हम (विद्याम) पा लेवें ॥२॥

भावार्थ - परमेश्वर और आचार्य का जो सद्गुण, विद्या, धर्म, सदाचार आदि का दान है, उसे पाकर हम अपने आपको उन्नत करें ॥२॥

इस भाष्य को एडिट करें
Top